śri Hanumān Cālīsā
śri gurucaraņa sarōja raja – nijamana mukura sudhārī
varaṇau raghuvara vimala yaśa – jōdāyaka phala cārī
buddhihīna tanu jānikē – sumirau pavanakumār
bala budhi vidyā dēhu mohi – harahu kalēśa vikār

1. jaya hanumān jñāna guņa sāgara
jaya kapīśa tihulōka ujāgara
2. rāmadūta atulita baladhāmā
anjaniputra pavanasuta nāmā
3. mahāvira vikrama bajarangī
kumati nivāra sumati kē sangi
4. kañcana varana virāja suvēśā
kānana kundala kuñcita kēśā
5. hātha vajra aru dhvajā virājai
kāndhē mūñja janēvū sājai
6. śankara suvana kēsarī nandana
tējapratāpa mahājaga vandana
7. vidyāvāna gunī ati cātura
rāmakāja karivē kō ātura
8. prabhu caritra sunivēkō rasiyā
rāma lakhana sitā mana basiyā
9. sūksmarūpa dhari siyahi dikhāvā
vikata rūpa dhari lanka jarāvā
10. bhīmarūpa dhari asura samhārē
rāmacandra kē kāja savārē
11. lāya sajivana lakhana jiyāyē
śrī raghuvira harasi ura lāyē
12. raghupati kinhi bahuta badāyī
tuma mama priya bharata hi sama bhāyī
13. sahasavadana tumharō yaśa gāvai
asa kahi śripati kantha lagāvai
14. sanakādika brahmādi muniśā
nārada śārada sahita ahīśā
15. yama kubēra digapāla jahā tē
kavi kōvida kahi sakē kahā tē
16. tuma upakāra sugriva hi kinhā
rāma milāya rājapada dīnhā
17. tumharō mantra vibhīsana mānā
lankēśvara bhaye saba jaga jānā
18. yuga sahasra yōjana para bhānū
līlyō tāhi madhura phala jānū
19. prabhu mudrikā mēli mukha māhī
jaladhi lānghi gayē acaraja nāhī
20. durgama kāja jagata kē jētē
sugama anugraha tumharē tētē
21. rāma duārē tuma rakhavārē
hōta na ājñā binu paisārē
22. saba sukha lahai tumhārī śaranā
tuma raksaka kāhū kō daranā
23. āpana tēja samhārō āpai
tinōlōka hānka tē kāmpai
24. bhūta piśāca nikata nahi āvai
mahāvīra jaba nāma sunāvai
25. nāsai rōga harē saba pīrā
japata nirantara hanumata vīrā
26. sankata tē hanumāna chudāvai
mana krama vacana dhyāna jō lāvai
27. saba para rāma tapasvī rājā
tinakē kāja sakala tuma sājā
28. aura manōratha jō kōyi lāvai
sōyi amita jivana phala pāvai
29. cārōyuga paratāpa tumhārā
hai parasiddha jagato ujiyārā
30. sādhu santakē tuma rakhavārē
asura nikandana rāma dulārē
31. astasiddhi nau nidhi kē dātā
asavara dinha jānaki mātā
32. rāma rasāyana tumharē pāsā
sadā rahō raghupati kē dāsā
33. tumharē bhajan rāmakō pāvai
janma janmakē duhkha bisarāvai
34. antakāla raghuvara pura jāyi
jahājanma haribhakta kahāyi
35. aura dēvatā citta na dharayi
hanumata sēyi sarvasukha karayi
36. sankata katai mitai saba pirā
jō sumirai hanumata balavirā
37. jai jai jai hanumāna gōsāyi
krpā karō gurudēva ki nāyi
38. yaha śatavāra pātha kara jōyi
chūtahi bandi mahāsukha hōyi
39. jō yaha padhai hanumāna cālisā
hōya siddhi sākhī gaurīsā
40. tulasīdāsa sadā haricērā
kījai nātha hŗdaya mahadērā
Dōhā: pavanatanaya sankata harana – mangala mūrati rūpa
Rāma lakhana sitā sahita – hŗdaya basahu surabhūpa